Menu Close

Category: Chapter 6

Self-Control

Chapter II (Verse 58) & Chapter VI(Verse 4) Sankhya Yoga – The Yoga of Knowledge Chapter II Verse 58 यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।…

Approaches To Meditation

Chapter VI (Verse 23,6) & Chapter XII(Verse 8) Dhyana Yoga – the Yoga of Meditation Verse 23 तम् विद्यात् दुःख-संयोग-वियोगम् योग-संज्ञितम् । सः निश्चयेन योक्तव्यः…

Way To Meditation

Chapter VI (Verses 24,25) Dhyana Yoga – The Yoga of Meditation (Verses 24) सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४॥ Abandoning without reserve all…

Daily Life And Meditation

Chapter VI (Verses 16 & 17) Dhyana Yoga – The Yoga of Meditation (Verses 16) नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन…

Mind In Meditation

Chapter VI (Verses 19 & 20) Dhyana Yoga – The Yoga of Meditation  (Verses 19) यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो…

Reward Of Meditation

Chapter VI (Verses 15, 20, 21, 22 & 23) Dhyana Yoga – The Yoga of Meditation  (Verses 15) युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां…

Preparation For Meditation

Chapter VI (VERSE 11, 13) Dhyana Yoga – The Yoga of Meditation (Verses 11) शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ६-११॥ Having,…

Object Of Meditation

Chapter VI (VERSE 25) & CHAPTER XVIII (VERSE 57) Dhyana Yoga – The Yoga of Meditation  CHAPTER VI  Verse 25  शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं…

Usefulness To Others

Chapter VI (VERSE 36) & CHAPTER XII (VERSE 3, 4) Dhyana Yoga -The Yoga of Meditation  CHAPTER VI  Verse 36  असंयतात्मना योगो दुष्प्राप इति मे मतिः…

Concentration

Chapter VI (VERSES 25, 6) Dhyana Yoga – The Yoga of Meditation CHAPTER VI   (Verse 25)  शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न…