Menu Close

Category: Chapter 18

Glory of the Geeta

Chapter XVIII (Verses 68, 70) Moksha Sanyasa Yoga – The Yoga of Liberation Through Renunciation Chapter XVIII (Verses 68) य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।…

Spiritual Stagnation

Chapter XVIII (VERSE 32, 35) Moksha Sanyasa Yoga – The Yoga of Liberation Through Renunciation (Verses 32) अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः…

Object Of Meditation

Chapter VI (VERSE 25) & CHAPTER XVIII (VERSE 57) Dhyana Yoga – The Yoga of Meditation  CHAPTER VI  Verse 25  शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं…

Joy To Oneself

Chapter II (VERSE 64) & CHAPTER XVIII (VERSE 37) Sankhya Yoga – The Yoga of Knowledge CHAPTER II Verse 64 रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । वियुक्तैस्तु आत्मवश्यैर्विधेयात्मा…

Right Action

Chapter II (VERSE 48) & CHAPTER XVIII (VERSE 23) Sankhya Yoga – The Yoga of Knowledge (Verse 48) योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः…

Where is God ?

Chapter VII (VERSE 30) & CHAPTER XVIII (VERSE 15) Jnana Vijnana Yoga – The Yoga of Wisdom and Knowledge CHAPTER XVIII (Verse 30) साधिभूताधिदैवं मां साधियज्ञं च…

Who is God ?

Chapter IX (Verse 17) & Chapter XVIII (VERSE 61) Raja Vidya Raja Guhya Yoga -The Yoga of Royal Knowledge and Royal Secret CHAPTER IX (Verse…